Clickable Icon and Text 🔔
अभी पढ़े: भए प्रगट कृपाला दीनदयाला

भक्तामर स्तोत्रम् सम्पूर्ण (Bhaktamar Stotra)

Bhaktamar Stotra lyrics with all 48 authentic shlokas. पढ़ें भक्तामर स्तोत्र के सम्पूर्ण श्लोक, सरल प्रस्तुति और सही अनुक्रम में। यहाँ आपको Bhaktamar Stotra का शुद्ध और मूल पाठ मिलता है।

Bhaktamar Stotra

भक्तामर स्तोत्र जैन धर्म का प्रसिद्ध और अत्यंत चमत्कारी स्तोत्र है, जिसे आचार्य मंतुगणि ने रचा था।

इस पवित्र पाठ का हर श्लोक जीवन में शांति, सुख और सकारात्मकता लाता है।

यहाँ हम आपके लिए Bhaktamar Stotra के सभी 48 श्लोक, शुद्ध संस्कृत में, आसान पढ़ने के लिए प्रस्तुत कर रहे हैं।

आइए, श्रद्धा और विश्वास के साथ इस दिव्य स्तोत्र का पाठ करें।

Bhaktamar Stotra

(Acharya Mantunga, Jain Tradition)

श्री आदिनाथाय नमः

1.
भक्तामर-प्रणत-मौलि-मणि-प्रभाणा-
मुधोत्कं दलित-पाप-तमो-वितानम्।
सम्यक्-प्रणम्य जिन-पाद-युगं युगादा-
वालम्बनं भव-जले पततां जनानाम्॥ 1॥


2.
यः संस्तुतः सकल-वाङ्मय-तत्त्वबोधा-
द्दुद्भूत-बुद्धिपटुभिः सुरलोकनाथैः।
स्तोत्रैर्जगत् त्रितय-चित्त-हरेरुदारे-
ध्यानं जिनस्य भवति स्वयमेव तस्य॥ 2॥


3.
अम्भोधि-मन्थर-मृदङ्ग-निनाद-निर्घोष-
श्री-शंख-धौत-कल-शिञ्जित-हेम-शृङ्गम्।
श्री-मान्धराधिप-शिलातल-सन्निविष्टं
श्रीमान् भवत्युपरि नैकरवेन्द्र-चूडम्॥ 3॥


4.
विद्युत्प्रभामणि-मयूख-शिखाविचित्रं
पुण्योपसंहत-समुद्धृत-पुण्डरीकम्।
यः पश्यति स्तवनमङ्गल-माश्रितं ते
सोऽप्येतु मोक्षपदवीं मनुजा न जातु॥ 4॥


5.
हृत्वा जिनेन्द्र भवदङ्घ्रि-सरोरुहाणां
आरोपितस्त्रिभुवनैक-ललाम-भूते।
श्रीमद्भिरम्बुज-भवोपम-हेम-शृङ्गैः
किं शक्र-शेखर-कृता न विधायतेऽभूत्॥ 5॥


6.
प्रत्यासत्तिं गिरिशिखरिणो दोषणाश्रितायाः
संसार-सागर-निमग्न-जनान्तरायाः।
आलम्बनं भवद-पाद-सरोज-युग्मं
आशास्महे मम न जातु विपर्ययाय॥ 6॥


7.
आविर्भव-स्व-शिखरेण सतां सुपूज्य
पादद्वयं तव जिनेन्द्र! महोन्मदेन।
धत्ते सदा हृदि ममादर-चन्द्रलेखा
संसार-दाव-दहनापहत-शान्तिरूपम्॥ 7॥


8.
शान्त्या धृत्या गहन-गम्भिर-योऽप्यसत्त्वः
संसार-दुःख-दहनावनिपावकोऽपि।
त्वद्-भक्ति-शीतल-मनो मुनिराज! यस्त्वां
संस्मृत्य केवल-सुखी भवतीह लोके॥ 8॥


9.
कल्पान्त-काल-पवनाचल-घोर-वेग
कम्प्रेषिताचल-सिलाशय-भीषणायाः।
संसार-भीकर-वनात् त्रिविध-ताप-युक्तात्
पापात् सदेव भवतः शरणं यमेति॥ 9॥


10.
शम्भोः शिवस्य कृतिनो जिनराज तस्य
धर्मस्य धर्मविहितस्य कुतोऽधिकारः।
वैकुण्ठ-लाभ-समये भृशमात्त-लोभं
संसार-दुःख-सुभगे मनसि स्फुरन्ति॥ 10॥


11.
मन्दाकिनी-सितल-वारि-सुधाप्रवाहैः
शीतोत्करीकृत-गभीर-तमोऽपि चेतः।
संसार-वारिधि-गतो भवदाश्रयाणां
सन्ताप-तप्त-हृदयः शमयत्यशेषम्॥ 11॥


12.
कान्तार-मध्य-गतमेत्य पिपासितो वा
दृष्ट्वा पथिक्यणुकुलं जलदाय किंचित्।
प्यायेत किं न सजनः पिपासितोऽपि
त्वत्पाद-पद्म-सरणिं परिशुद्ध-बुद्धिः॥ 12॥

Also Read this: हुथीसिंग जैन मंदिर, अहमदाबाद


13.
हृदये हरेण हरिणा मुनिना जिनेन्द्र
संसार-पङ्कमपगम्य निजां लभन्ते।
मुक्तिं तथैव भजते हि मनुष्य-लोके
त्वत्पाद-पङ्कज-रजो मणिना प्रसादात्॥ 13॥


14.
वर्षन्ति वासव-नुतं तव पादपद्मं
येषां मनो हरति दीन-दयालु-बुद्धिः।
तेषां न सन्ति भव-सागर-भीत-लोके
मोहेन दूरगतमद्भुत-दर्शिनो ये॥ 14॥


15.
बद्ध्वा सुधर्म-सरणिं गिरिमध्यवासं
ध्यात्वा तवां हृदि कृतार्थतया मनुष्यः।
सेवेत यस्तव गुणान्यहरत्रिकालं
स तु प्रसीदति चिराय जिनेन्द्र लोके॥ 15॥


16.
शान्त्या धृत्या नय-विनीत्या च शाम्यतीन्द्रः
सर्वत्र निर्मलमतिः कृतयुग्मभाजः।
संसार-दुःख-भरितान्मम पातयन्तं
त्वां सर्वदा शरणदं शरणं व्रजामि॥ 16॥


17.
सर्वत्र शुद्धमुपयाति समाहितात्मा
धर्मानुशासन-रतिर्मुनिराज! भक्त्या।
संसार-दुःख-भरितान्मम पातयन्तं
त्वां सर्वदा शरणदं शरणं व्रजामि॥ 17॥


18.
रुद्राः सुरेन्द्र-विषयाः क्षणबङ्गुरास्ते
सर्वे निरर्थकमिह भोगसुखानि मन्ने।
दुःखैः सदा मम गिरा तव सन्निधाने
संसार-पाश-परिखेद-बहुल्लुलायम्॥ 18॥


19.
नालोक्य ते यदुभयं निज-यौवनाद्यैः
किं जीवितेन मम जीव समं तदेव।
पश्यन्ति ये तव मुखाम्बुज-माननीयम्
नित्यं धिया तु भुवि तेषु नमाम्यहं ते॥ 19॥


20.
कस्त्वां विना भगवतो गुणमित्यवेत्तु
कस्त्वां विना भगवतः शरणं प्रपन्नः।
कस्त्वां विना भगवतः सततं स्मरन्ति
कस्त्वां विना भगवतो मनसा प्रसन्नः॥ 20॥


21.
अत्यन्त-दुष्कर-महोदधि-तीर्ण-बुद्धिः
पश्यन्ति तत्त्वमिह ये तव सन्निधाने।
शान्त्यै समर्पयति नाथ! कृतज्ञ-लोकः
धर्मं तवाङ्घ्रि-युगलं प्रणतिप्रपन्नः॥ 21॥

भक्तामर स्तोत्रम्


22.
स्वामिन्ननाथ! भुवि तावक-कीर्तिलाभं
पुण्यैरपि प्रणम्य यशो वदनेन लोके।
तेषां जनेषु सततं समुपेत्य जन्म
धर्मप्रसन्न-हृदयोऽपि भवेत्स्वयं ते॥ 22॥


23.
जीयाद्-यशः प्रतिदिनं तव पुण्यकीर्तेः
संसार-सागर-सुधा-रस-नन्दनेषु।
संसार-दुःख-विहतेरुपकुर्वतेषु
वन्द्यं सदा तव पदाम्बुज-युग्ममद्य॥ 23॥


24.
दृष्ट्वा तवाङ्घ्रि-युगलं करुणानिधानं
संसार-वारिधि-गतान् प्रमदेन जन्तून्।
संसार-पङ्क-भर-दुःख-निवारकं त्वां
भक्त्या सदा प्रणमम्यहमादरेण॥ 24॥


25.
कर्माणि नाम न ममाधिपतेः कृपायाः
शुद्धात्मनः श्रुतिपयःशिशिरांशुकान्तेः।
किं वापि कर्म विफलं भवतीह तस्य
यः सेवितः सुरगणैरपि मुक्तिदानैः॥ 25॥


26.
ज्ञानं तवैव चरणारविन्द-युक्तं
संसार-दुःख-हरणं करुणावतारम्।
नानाविधैः शुभ-गुणैरुपशोभितं च
नानाविधैरपि सदा प्रणमन्ति योगाः॥ 26॥


27.
दुःखप्रसूतिमिह नाथ! तवाङ्घ्रिपद्मम्
ये संस्मरन्ति सततं मुनयो महात्मन्।
तेषां न मन्दविपदस्तु न मन्दभाग्याः
तेषां हि धर्म-निलयः स्मृति-रस्ति पुंसाम्॥ 27॥


28.
संसार-सागर-निमग्न-जनाः सदा ये
त्वत्पाद-पद्म-सरसीरुह-सौम्य-भासम्।
ज्ञात्वा निजं भवदलं ध्रुवमेव धैर्यं
मोक्षं प्रयान्ति परमानन्द-यौवनानि॥ 28॥


29.
आश्चर्य-रूप-चरितं तव योगिनां च
संसेव्य-सेव्य-चरितं सुखदं सदा स्यात्।
संसार-दुःख-शमनाय तवार्चनं मे
कार्यं सदैव भव-सागर-तात्परायै॥ 29॥


30.
त्वत्पादपद्म-रजसा मुनयः सदा ये
संसेवनं प्रणम्य सुखं प्रणमन्ति लोके।
तेषां न मन्ये भव-दुःख-समुद्भवं मे
धर्मं त्वमेव ध्रुवमेव जनेषु पुंसाम्॥ 30॥


31.
कान्तार-मध्य-गतमेत्य पिपासितो वा
दृष्ट्वा पथिक्यणुकुलं जलदाय किंचित्।
प्यायेत किं न सजनः पिपासितोऽपि
त्वत्पाद-पद्म-सरणिं परिशुद्ध-बुद्धिः॥ 31॥


32.
वर्षन्ति वासव-नुतं तव पादपद्मं
येषां मनो हरति दीन-दयालु-बुद्धिः।
तेषां न सन्ति भव-सागर-भीत-लोके
मोहेन दूरगतमद्भुत-दर्शिनो ये॥ 32॥


33.
अम्भोधि-रुद्ध-भुजगोद्धृत-कूर्मपृष्ठे
भूधारिणा हरिण नाथ! करस्पृशं ते।
आस्ये स्तुवन् भगवतो गुणमभ्युपैति
कालानलं कमलकोमल-दीर्घनालम्॥ 33॥


34.
प्रत्यासत्तिं गिरिशिखरिणो दोषणाश्रितायाः
संसार-सागर-निमग्न-जनान्तरायाः।
आलम्बनं भवद-पाद-सरोज-युग्मं
आशास्महे मम न जातु विपर्ययाय॥ 34॥


35.
श्रीमान्नि जातजगदेकदयानिधिः सन्
रक्षासि भक्तजनमाज्ञयि जीवितं मे।
दृष्ट्वा तवाङ्घ्रि-युगलं करुणानिधानं
संसार-वारिधि-गतान् प्रमदेन जन्तून्॥ 35॥


36.
स्तोकान्निमेषणमिदं मम जन्मजन्म
भोगेषु भूषितगुणेष्वभिमानितं च।
त्वद्भक्तिसारमणिहंसमिलन्नितान्तं
संसारकूपगतिबन्धुरमागतोऽस्मि॥ 36॥


37.
ज्ञानं तवैव चरणारविन्द-युक्तं
संसार-दुःख-हरणं करुणावतारम्।
नानाविधैः शुभ-गुणैरुपशोभितं च
नानाविधैरपि सदा प्रणमन्ति योगाः॥ 37॥


38.
श्रीमान्हरिर्न किल ते गुणकोटिकोटि-
निर्वर्णयेत्किमपि नाथ! किमु अन्यजातिः।
इन्द्रादयोऽपि तव नाम यशःप्रभावं
न प्राप्नुवन्ति मनसा वपुषा गिरा वा॥ 38॥


39.
शक्त्या करोत्यमरनाथ गुणानुबन्धं
शेषोऽपि वाक्यविधिना तव वर्णनाय।
नान्या गणं प्रतिजगज्जनसंस्तुतिर्न
शृणोमि त्वत्तुलयाऽस्ति किमन्यदस्ती॥ 39॥


40.
मन्दाकिनीरुचिरशीकरवर्षधारैः
नारायणं नवपयोमयमुज्ज्वलं च।
संसारमप्यधिपतेर्गुणमण्डलं ते
नोद्यन्मणिप्रकरकल्पमिहोपयाति॥ 40॥

Bhaktamar Stotra Lyrics


41.
दिक्कालदेशनियमान्वितसर्वलोकं
व्याप्य स्थितः सकलसम्पदधीशशब्दः।
निर्याति यत्र तव नाम स नाथ! लोके
पुण्यानि तत्र सततं प्रतिपद्य सेवे॥ 41॥


42.
स्तोतुं गुणान्भवतु मे परमार्ह! शक्तिः
किं वापि तस्य कुत एव ममाधिकारः।
स्वाप्यायितं तव गुणैः किल नाम धीरो
भक्त्या समर्पयति सत्क्रियमिष्टमूर्ते॥ 42॥


43.
सम्पूर्णदिग्विजयभूषणभूषणं ते
मन्दारवृन्दमनुसंधत एव नाम।
शम्भुः सदा तव गिरा मधुरां मधूनि
संसारशोकरहितं समुपैति नूनम्॥ 43॥


44.
मन्दारमौलिमणिमन्दरवन्दनाय
नन्दीकृतप्रथितमन्दरपादपीठ।
मन्दारदुष्टमदनन्दनमन्दरार्ध्यं
वन्दे तवाद्य सुरमन्दरमन्दराय॥ 44॥


45.
शान्त्यै स्वधर्मविधये भवसागरस्य
कान्तारमध्यपतितोऽस्मि भवाम्बुधौ ते।
भक्त्या तव प्रणतिरस्तु मुदा सदा मे
कृत्यं तव प्रसृतमेव मुदा स्मरन्ति॥ 45॥


46.
श्रीमत्पयोष्ण-विधृतैर्दुरितानि नूनं
ध्वंस्यन्ति ते भवजनान्यपि निर्विकल्पम्।
बद्ध्वाऽञ्चलेऽपि सततं सुकृतैः प्रदत्तं
त्वं पाहि मां जिनपते! भवपाशबद्धम्॥ 46॥


47.
बद्ध्वाञ्जलिं गुणगणामृतपूर्णदृष्ट्या
स्तोत्रं कृतं तव जिनेन्द्र! गुणाभिरामम्।
एवं मया कृतमिदं तव पूजनीयम्
संसारदुःख-शमनं भव मे भवानी॥ 47॥


48.
भक्त्यैव पङ्कज-दृशा सततं मयैषा
स्तोत्रार्चना जिनपते! तव कीर्तयेयम्।
येनास्य लोक-सदृशः सुकृतं च नूनं
धर्मार्थ-संयम-मयं भुवि तात्त्तयोऽस्तु॥ 48॥


आशा है यह Bhaktamar Stotra आपके मन और जीवन में सुख-शांति लेकर आएगा।

यदि आपको यह श्लोक पसंद आएं, तो कृपया इसे अपने मित्रों और परिवार के साथ साझा करें।

अधिक जैन स्तोत्र और भक्ति सामग्री के लिए हमारी वेबसाइट पर जरूर देखें – आपका स्वागत है!

Also Read this: जब खीडकी खोलुं तो, तेरा दर्शन हो जाये जैन – भजन

Share it to someone:
Scroll to Top