Clickable Icon and Text 🔔
अभी पढ़े: भए प्रगट कृपाला दीनदयाला

श्री श्रीविद्यास्तोत्रम् (Srividya Stotram)

Srividya Stotram

Stotram: Srividya Stotram.

ॐ श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।

ॐ श्रीविद्यायै च विद्महे । नादबीजाय धीमहि ।
तन्नः शक्तिः प्रचोदयात् ॥


ह्रींबीजपूजिते देवि महामेरुनिवासिनि ।
श्रीषोडशाक्षरीविद्ये सुवासिनि नमोस्तु ते ॥ १॥

षोडशीपूजिते देवि षोडशीमन्त्ररूपिणि ।
षोडशीगुप्तसद्रूपे षोडशस्तोत्रमालिके ॥ २॥

नादबिन्दुकलारूपे नवावरणपूजिते ।
नानारागस्तुते देवि नारायणि नमोस्तु ते ॥ ३॥

वीणागानप्रिये मातर्वीणामृदुलसुस्वरे ।
वीणासँल्लयसङ्गीते वीणालये नमोस्तु ते ॥ ४॥

गानाञ्जलिससन्नूते गानमञ्जुलवाग्वरे ।
गानस्फूर्तिकरे मातर्गानलोले नमोस्तु ते ॥ ५॥

कविताप्रेरणे गौरि कविहृत्कमलालये ।
कवितोत्पलसौरभ्ये काव्यवासे नमोस्तु ते ॥ ६॥

नादोपासितसानन्दे नादाकृतिनमस्कृते ।
नादोपासिकहृन्नादे नादमूले नमोस्तु ते ॥ ७॥

नामरूपादिसर्वस्वे नामरूपविवर्जिते ।
नामरूपातिसौन्दर्ये नामरूपे नमोस्तु ते ॥ ८॥

रामनामप्रिये देवि नामगानातितोषिते ।
नामसङ्गीतमाधुर्ये नादरूपे नमोस्तु ते ॥ ९॥

त्यागराजगुरुस्वामिसत्सङ्गीतप्रमोदिते ।
शिष्यापुष्पाकृतस्तोत्ररागभावे नमोस्तु ते ॥ १०॥

मूकवाक्संस्तुते देवि मूककोकिलसुस्वने ।
मूकवाक्स्तुतिसुश्लोके मूकाम्बिके नमोस्तु ते ॥ ११॥

इहतृष्णापहे मातः सुज्ञानक्षीरपायने ।
परानन्दप्रदे मातर्वरानन्दे नमोस्तु ते ॥ १२॥

शक्तिरूपे शिवे मातः शिवरूपे शिवप्रिये ।
शिवशक्त्यैक्यचिद्रूपे शिवशक्ते नमोस्तु ते ॥ १३॥

प्राणशक्तिकविप्राणे आत्मशक्तिस्वरूपिणि ।
नादशक्तिमनःशक्ते शक्तिमूले नमोस्तु ते ॥ १४॥

आदिशक्तिमदम्ब त्वं अखिलाण्डैकरूपिणि ।
प्रसीद मे नमो मातः स्तोत्रमेतत्तवार्पणम् ॥ १५॥

मङ्गलं ते सुमाङ्गल्ये मङ्गलं कमलालये ।
मङ्गलं सर्वसत्सारे श्रीविद्ये शुभमङ्गलम् ॥ १६॥


इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं
श्रीश्रीविद्यास्तोत्रं गुरौ समर्पितम् ।
ॐ शुभमस्तु ।

Also Read this: श्री विष्णुमायां स्तोत्रम् 

Share it to someone:
Scroll to Top